Dvādaśo vargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

द्वादशो वर्गः

dvādaśo vargaḥ

puṇyaparigrahaḥ

1 | bodhisattvasyālakṣaṇacittamācaritasyāpi cittaṃ na karmamu pratiṣṭhitaṃ bhavati | karmalakṣaṇāni jānannapi karoti karmāṇi | kuśalamūlamācarituṃ bodhimamisamboddhuṃ na parityajati saṃskṛtam | satvārthaṃ caranmahākaruṇāṃ nādhitiṣṭhatyasaṃskṛtam | sarvabuddhasamyakprajñārthaṃ na parityajati jātimaraṇaṃ nirvāpayitumaparyantānsattvānanupadhinirvāṇadhātau nādhitiṣṭhati nirvāṇamityucyate bodhisattvasya mahāsattvasya gambhīraṃ cittamabhisamboddhamanuttarāṃ samyaksambodhim ||

2 | buddhaputrā bodhisattvaḥ paripūrati daśa dharmānna ca pratyāvartate'nuttarāyāḥ samyaksambodheḥ | katame daśa | pathamaṃ bodhisattvo gambhīramutpādayati bodhicittaṃ sattvānapi śikṣayatyutpādayituṃ cittam | dvitīyaṃ nityamabhinandantathāgataṃ priyadānena pūjayati gambhīraṃ cavaropayati kuśalamūlam | tṛtīyaṃ dharmāngaveṣayituṃ gauravacittena pūjayati dharmagurūndharmaḥ śrṛṇvanna ca pariśrāgyati | caturthaṃ paśyanbhikṣusaṃghaṃ bhinnaṃ dvidhāvibhaktaṃ paramparaṃ vivadamānaṃ bhaṇḍanaṃ kurvāṇaṃ gavepayatyupāyaṃ saṃgamayati ca | pañcamaṃ paśyannāṣṭre vardhamānānyaśubhāni kṣīyamāṇānbuddhadharmāndeśayati tathā vācayati yāvadekāmapi gāthāṃ yenānucchinno bhavati dharmaḥ | ekacittaṃ paripālayati dharmaṃ na ca gaṇayati kāyajīvitam | ṣaṣṭhaṃ paritrāyate sattvānpaśyanmītānduḥkhitāndadāti cābhayam | saptamaṃ janayati caryotsāhaṃ gaveṣayati caivaṃ mahāyāanaṃ vaipulyamatigambhīraṃ sūtradharmaṃ bodhisattvapiṭakam | aṣṭamaṃ labdhvemāndharmāndhārayati vācayati paryavāpnotiyathābhāṣitamācarati yathābhāṣitamavatiṣṭhate | navamaṃ dharmamadhitiṣṭhannutsāhayati bahutarasattvānpraveṣṭuṃ dharme | daśamaṃ dharme praveśya prakāśayansaṃdarśayaṃllābhaprāmodyavavodhayati sattvān | bodhisattvaḥ paripūryemāndāśadharmānanuttarāyā bodhe rna pratinivartate ||

3 | bodhisattvenācaritavyamevamidaṃsūtram | acintyaṃ khalvevaṃvidhaṃ sūtraṃ yajjanayati sarvamahāmaitrīkaruṇābījam | idaṃ sūtraṃ cittamutpādayituṃ nayati cāvabodhayati ca baddhasattvān | idaṃ sūtramutpādahetu rbodhimabhisaṃprasthitānām | ida sūtraṃ paripūrakaṃ sarvabodhisattvānāmakṣomyacaryāyāḥ | idaṃ sūtramatītānāgatapratyutpannabuddhairanuparigṛhītam | kulaputrāḥ kuladuhitaraścetkāmayante saṃgrahītumanuttarāṃ bodhi deśayitavyamevaṃ rūpaṃ sūtraṃ | jaṃbūdvīpe'nucchedāya [buddhadharmāṇāṃ] aprayeyā aparyantāḥ sattvāḥ śrṛṇvantvidaṃ sūtram | kulaputrāḥ kuladuhitaraścecchṛṇvantīdaṃ sūtraṃ labhante 'cintyamatītīkṣṇaṃ mahāprajñāvyūhamaprameyaṃ ca puṇyafalavipākam | tat kasya hetoḥ | idaṃ sūtraṃ vivṛṇotyaprameyaṃ supariśuddhaṃ prajñānennaṃ karoti buddhavijaṃ nirantaramanucchinnam | paripālayati sattvānaprameyaduḥkhaduḥkhitān | avabhāsayati sarvamavidyāmohāndhakāram | bhinatti caturo mārānmārakarmāṇi ca | nāśāyati sarva tīrthikāṇāṃ mithyādṭaṣṭim | nirvāpayati sarvaṃ kleśamahājvanalam | apanayati [avidyā-] pratyayajanitānsaṃskārān | chinatti lobhaṃ mātsaryaṃ śīlabhedaṃ dveṣaṃ kausīdyaṃ vikṣepaṃ mūḍhatāṃ (ca) ṣaḍ guruvyādhīn | apanayati karmāvaraṇaṃ vipakāvaraṇaṃ kleśāvaraṇaṃ dṭaṣṭyāvaraṇamavidyāvaraṇaṃ jñānāvaraṇaṃbhāvānāvaraṇaṃ | saṃkṣepata ucyate | idaṃ sūtraṃ nirvāpayati niravaśeṣaṃ sarvākuśaladharmān | samedhayati sarvakuśaladharmāgniskandham | kulaputrāḥ kuladuhitaraścetsūtramidaṃ śrutvārocayantyanumodayantyāścaryacittamutpādayanti jñātavyaṃ taiḥ pūjitā aprameyā buddhāḥ | gambhīramavaropitaṃ kuśalamūlam | tatkasya hetoḥ asya sūtrasya triṣvadhvasu buddhairācaritatvādyaḥ khalu (mārgā-) vacaraḥ śrṛṇoti cedaṃ sūtraṃ svātmānaṃ dhanyaṃ manyate | labhate ca mahākuśalalābham | yaḥ kaścillikhatīdaṃ vācayatīdaṃ sūtraṃ jñātavyaṃ sa puruṣaḥ prāpnotyaprameyamaparyantaṃ puṇyafalavipākam | tatkasya hetoḥ | asya sūtrasyāparyantā lambanatvādaprama yamahāpraṇidhānotpādakatvātsarvasattvānugrāhakatvādanuttarasambodhiniṣpādakatvāllabdhaḥ puṇyafalavipāko'pyevayameyaḥ | yadi kaścidavabudhyārthaṃ tathācarati yathā sarvabuddhairasaṃkhyeyeṣu kalpeṣvakṣayaprajñayā bhāṣitaṃ tasya puṇyafalavipāko'pyakṣayo bhavati | yasminpradeśe dharmaśāstā deśayatīdaṃ sūtraṃ jñātavyaṃ tasminpradeśe stūpaḥ kārayitavyaḥ | kasmāt | samyagdharmasya tatra janitatvāt | edaṃ sūtraṃ yasmindeśe nagarai grāme vihāre kuṭayāṃ vā bhavati jñātavyaṃ tatra bhavati [3 tathāgatasya ] dharmakāyaḥ | yadi puruṣaḥ pūjayati gandhapuṣpaiḥ saṃgītena vitānena camaracchatrairgītaiḥ stautrairnamaskāraiḥ jñātavyaṃ sa puruṣa buddhabījaṃ bahulikaroti ki punarvaktavyaṃ yo niravaśeṣaṃ gṛhṇati dhārayati sūtramidam | sa puruṣaḥ pūrayati puṇyaprajñāniṣpattimanāgate'dhvani labhate vyākaraṇaṃ prāpnityanuttarāṃ samyaksambodhim ||
( iti bodhicittotpādasūtraśāstre puṇyaparigraho nāma dvādaśo vargaḥ || )

pariniṣṭhitaṃ bodhicittotpādasūtraśāstram ||